Declension table of ?reṣayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativereṣayiṣyamāṇaḥ reṣayiṣyamāṇau reṣayiṣyamāṇāḥ
Vocativereṣayiṣyamāṇa reṣayiṣyamāṇau reṣayiṣyamāṇāḥ
Accusativereṣayiṣyamāṇam reṣayiṣyamāṇau reṣayiṣyamāṇān
Instrumentalreṣayiṣyamāṇena reṣayiṣyamāṇābhyām reṣayiṣyamāṇaiḥ reṣayiṣyamāṇebhiḥ
Dativereṣayiṣyamāṇāya reṣayiṣyamāṇābhyām reṣayiṣyamāṇebhyaḥ
Ablativereṣayiṣyamāṇāt reṣayiṣyamāṇābhyām reṣayiṣyamāṇebhyaḥ
Genitivereṣayiṣyamāṇasya reṣayiṣyamāṇayoḥ reṣayiṣyamāṇānām
Locativereṣayiṣyamāṇe reṣayiṣyamāṇayoḥ reṣayiṣyamāṇeṣu

Compound reṣayiṣyamāṇa -

Adverb -reṣayiṣyamāṇam -reṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria