Declension table of ?reṣayantī

Deva

FeminineSingularDualPlural
Nominativereṣayantī reṣayantyau reṣayantyaḥ
Vocativereṣayanti reṣayantyau reṣayantyaḥ
Accusativereṣayantīm reṣayantyau reṣayantīḥ
Instrumentalreṣayantyā reṣayantībhyām reṣayantībhiḥ
Dativereṣayantyai reṣayantībhyām reṣayantībhyaḥ
Ablativereṣayantyāḥ reṣayantībhyām reṣayantībhyaḥ
Genitivereṣayantyāḥ reṣayantyoḥ reṣayantīnām
Locativereṣayantyām reṣayantyoḥ reṣayantīṣu

Compound reṣayanti - reṣayantī -

Adverb -reṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria