सुबन्तावली ?रश्मिशतसहस्रपरिपूर्णध्वज

Roma

पुमान्एकद्विबहु
प्रथमारश्मिशतसहस्रपरिपूर्णध्वजः रश्मिशतसहस्रपरिपूर्णध्वजौ रश्मिशतसहस्रपरिपूर्णध्वजाः
सम्बोधनम्रश्मिशतसहस्रपरिपूर्णध्वज रश्मिशतसहस्रपरिपूर्णध्वजौ रश्मिशतसहस्रपरिपूर्णध्वजाः
द्वितीयारश्मिशतसहस्रपरिपूर्णध्वजम् रश्मिशतसहस्रपरिपूर्णध्वजौ रश्मिशतसहस्रपरिपूर्णध्वजान्
तृतीयारश्मिशतसहस्रपरिपूर्णध्वजेन रश्मिशतसहस्रपरिपूर्णध्वजाभ्याम् रश्मिशतसहस्रपरिपूर्णध्वजैः रश्मिशतसहस्रपरिपूर्णध्वजेभिः
चतुर्थीरश्मिशतसहस्रपरिपूर्णध्वजाय रश्मिशतसहस्रपरिपूर्णध्वजाभ्याम् रश्मिशतसहस्रपरिपूर्णध्वजेभ्यः
पञ्चमीरश्मिशतसहस्रपरिपूर्णध्वजात् रश्मिशतसहस्रपरिपूर्णध्वजाभ्याम् रश्मिशतसहस्रपरिपूर्णध्वजेभ्यः
षष्ठीरश्मिशतसहस्रपरिपूर्णध्वजस्य रश्मिशतसहस्रपरिपूर्णध्वजयोः रश्मिशतसहस्रपरिपूर्णध्वजानाम्
सप्तमीरश्मिशतसहस्रपरिपूर्णध्वजे रश्मिशतसहस्रपरिपूर्णध्वजयोः रश्मिशतसहस्रपरिपूर्णध्वजेषु

समास रश्मिशतसहस्रपरिपूर्णध्वज

अव्यय ॰रश्मिशतसहस्रपरिपूर्णध्वजम् ॰रश्मिशतसहस्रपरिपूर्णध्वजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria