Declension table of ?ravantī

Deva

FeminineSingularDualPlural
Nominativeravantī ravantyau ravantyaḥ
Vocativeravanti ravantyau ravantyaḥ
Accusativeravantīm ravantyau ravantīḥ
Instrumentalravantyā ravantībhyām ravantībhiḥ
Dativeravantyai ravantībhyām ravantībhyaḥ
Ablativeravantyāḥ ravantībhyām ravantībhyaḥ
Genitiveravantyāḥ ravantyoḥ ravantīnām
Locativeravantyām ravantyoḥ ravantīṣu

Compound ravanti - ravantī -

Adverb -ravanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria