सुबन्तावली ?रौहिणकपाल

Roma

नपुंसकम्एकद्विबहु
प्रथमारौहिणकपालम् रौहिणकपाले रौहिणकपालानि
सम्बोधनम्रौहिणकपाल रौहिणकपाले रौहिणकपालानि
द्वितीयारौहिणकपालम् रौहिणकपाले रौहिणकपालानि
तृतीयारौहिणकपालेन रौहिणकपालाभ्याम् रौहिणकपालैः
चतुर्थीरौहिणकपालाय रौहिणकपालाभ्याम् रौहिणकपालेभ्यः
पञ्चमीरौहिणकपालात् रौहिणकपालाभ्याम् रौहिणकपालेभ्यः
षष्ठीरौहिणकपालस्य रौहिणकपालयोः रौहिणकपालानाम्
सप्तमीरौहिणकपाले रौहिणकपालयोः रौहिणकपालेषु

समास रौहिणकपाल

अव्यय ॰रौहिणकपालम् ॰रौहिणकपालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria