Declension table of ?rauḍyamāna

Deva

NeuterSingularDualPlural
Nominativerauḍyamānam rauḍyamāne rauḍyamānāni
Vocativerauḍyamāna rauḍyamāne rauḍyamānāni
Accusativerauḍyamānam rauḍyamāne rauḍyamānāni
Instrumentalrauḍyamānena rauḍyamānābhyām rauḍyamānaiḥ
Dativerauḍyamānāya rauḍyamānābhyām rauḍyamānebhyaḥ
Ablativerauḍyamānāt rauḍyamānābhyām rauḍyamānebhyaḥ
Genitiverauḍyamānasya rauḍyamānayoḥ rauḍyamānānām
Locativerauḍyamāne rauḍyamānayoḥ rauḍyamāneṣu

Compound rauḍyamāna -

Adverb -rauḍyamānam -rauḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria