Declension table of ?rauḍyamāna

Deva

MasculineSingularDualPlural
Nominativerauḍyamānaḥ rauḍyamānau rauḍyamānāḥ
Vocativerauḍyamāna rauḍyamānau rauḍyamānāḥ
Accusativerauḍyamānam rauḍyamānau rauḍyamānān
Instrumentalrauḍyamānena rauḍyamānābhyām rauḍyamānaiḥ rauḍyamānebhiḥ
Dativerauḍyamānāya rauḍyamānābhyām rauḍyamānebhyaḥ
Ablativerauḍyamānāt rauḍyamānābhyām rauḍyamānebhyaḥ
Genitiverauḍyamānasya rauḍyamānayoḥ rauḍyamānānām
Locativerauḍyamāne rauḍyamānayoḥ rauḍyamāneṣu

Compound rauḍyamāna -

Adverb -rauḍyamānam -rauḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria