Declension table of ?rauḍitavya

Deva

NeuterSingularDualPlural
Nominativerauḍitavyam rauḍitavye rauḍitavyāni
Vocativerauḍitavya rauḍitavye rauḍitavyāni
Accusativerauḍitavyam rauḍitavye rauḍitavyāni
Instrumentalrauḍitavyena rauḍitavyābhyām rauḍitavyaiḥ
Dativerauḍitavyāya rauḍitavyābhyām rauḍitavyebhyaḥ
Ablativerauḍitavyāt rauḍitavyābhyām rauḍitavyebhyaḥ
Genitiverauḍitavyasya rauḍitavyayoḥ rauḍitavyānām
Locativerauḍitavye rauḍitavyayoḥ rauḍitavyeṣu

Compound rauḍitavya -

Adverb -rauḍitavyam -rauḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria