Declension table of ?rauḍitavya

Deva

MasculineSingularDualPlural
Nominativerauḍitavyaḥ rauḍitavyau rauḍitavyāḥ
Vocativerauḍitavya rauḍitavyau rauḍitavyāḥ
Accusativerauḍitavyam rauḍitavyau rauḍitavyān
Instrumentalrauḍitavyena rauḍitavyābhyām rauḍitavyaiḥ rauḍitavyebhiḥ
Dativerauḍitavyāya rauḍitavyābhyām rauḍitavyebhyaḥ
Ablativerauḍitavyāt rauḍitavyābhyām rauḍitavyebhyaḥ
Genitiverauḍitavyasya rauḍitavyayoḥ rauḍitavyānām
Locativerauḍitavye rauḍitavyayoḥ rauḍitavyeṣu

Compound rauḍitavya -

Adverb -rauḍitavyam -rauḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria