Declension table of ?rauḍiṣyat

Deva

NeuterSingularDualPlural
Nominativerauḍiṣyat rauḍiṣyantī rauḍiṣyatī rauḍiṣyanti
Vocativerauḍiṣyat rauḍiṣyantī rauḍiṣyatī rauḍiṣyanti
Accusativerauḍiṣyat rauḍiṣyantī rauḍiṣyatī rauḍiṣyanti
Instrumentalrauḍiṣyatā rauḍiṣyadbhyām rauḍiṣyadbhiḥ
Dativerauḍiṣyate rauḍiṣyadbhyām rauḍiṣyadbhyaḥ
Ablativerauḍiṣyataḥ rauḍiṣyadbhyām rauḍiṣyadbhyaḥ
Genitiverauḍiṣyataḥ rauḍiṣyatoḥ rauḍiṣyatām
Locativerauḍiṣyati rauḍiṣyatoḥ rauḍiṣyatsu

Adverb -rauḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria