Declension table of ?rauḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerauḍiṣyamāṇā rauḍiṣyamāṇe rauḍiṣyamāṇāḥ
Vocativerauḍiṣyamāṇe rauḍiṣyamāṇe rauḍiṣyamāṇāḥ
Accusativerauḍiṣyamāṇām rauḍiṣyamāṇe rauḍiṣyamāṇāḥ
Instrumentalrauḍiṣyamāṇayā rauḍiṣyamāṇābhyām rauḍiṣyamāṇābhiḥ
Dativerauḍiṣyamāṇāyai rauḍiṣyamāṇābhyām rauḍiṣyamāṇābhyaḥ
Ablativerauḍiṣyamāṇāyāḥ rauḍiṣyamāṇābhyām rauḍiṣyamāṇābhyaḥ
Genitiverauḍiṣyamāṇāyāḥ rauḍiṣyamāṇayoḥ rauḍiṣyamāṇānām
Locativerauḍiṣyamāṇāyām rauḍiṣyamāṇayoḥ rauḍiṣyamāṇāsu

Adverb -rauḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria