Declension table of ?rauḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerauḍiṣyamāṇam rauḍiṣyamāṇe rauḍiṣyamāṇāni
Vocativerauḍiṣyamāṇa rauḍiṣyamāṇe rauḍiṣyamāṇāni
Accusativerauḍiṣyamāṇam rauḍiṣyamāṇe rauḍiṣyamāṇāni
Instrumentalrauḍiṣyamāṇena rauḍiṣyamāṇābhyām rauḍiṣyamāṇaiḥ
Dativerauḍiṣyamāṇāya rauḍiṣyamāṇābhyām rauḍiṣyamāṇebhyaḥ
Ablativerauḍiṣyamāṇāt rauḍiṣyamāṇābhyām rauḍiṣyamāṇebhyaḥ
Genitiverauḍiṣyamāṇasya rauḍiṣyamāṇayoḥ rauḍiṣyamāṇānām
Locativerauḍiṣyamāṇe rauḍiṣyamāṇayoḥ rauḍiṣyamāṇeṣu

Compound rauḍiṣyamāṇa -

Adverb -rauḍiṣyamāṇam -rauḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria