Declension table of ?rauḍantī

Deva

FeminineSingularDualPlural
Nominativerauḍantī rauḍantyau rauḍantyaḥ
Vocativerauḍanti rauḍantyau rauḍantyaḥ
Accusativerauḍantīm rauḍantyau rauḍantīḥ
Instrumentalrauḍantyā rauḍantībhyām rauḍantībhiḥ
Dativerauḍantyai rauḍantībhyām rauḍantībhyaḥ
Ablativerauḍantyāḥ rauḍantībhyām rauḍantībhyaḥ
Genitiverauḍantyāḥ rauḍantyoḥ rauḍantīnām
Locativerauḍantyām rauḍantyoḥ rauḍantīṣu

Compound rauḍanti - rauḍantī -

Adverb -rauḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria