Declension table of ?rauḍanīya

Deva

MasculineSingularDualPlural
Nominativerauḍanīyaḥ rauḍanīyau rauḍanīyāḥ
Vocativerauḍanīya rauḍanīyau rauḍanīyāḥ
Accusativerauḍanīyam rauḍanīyau rauḍanīyān
Instrumentalrauḍanīyena rauḍanīyābhyām rauḍanīyaiḥ rauḍanīyebhiḥ
Dativerauḍanīyāya rauḍanīyābhyām rauḍanīyebhyaḥ
Ablativerauḍanīyāt rauḍanīyābhyām rauḍanīyebhyaḥ
Genitiverauḍanīyasya rauḍanīyayoḥ rauḍanīyānām
Locativerauḍanīye rauḍanīyayoḥ rauḍanīyeṣu

Compound rauḍanīya -

Adverb -rauḍanīyam -rauḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria