सुबन्तावली ?रतहिण्डक

Roma

पुमान्एकद्विबहु
प्रथमारतहिण्डकः रतहिण्डकौ रतहिण्डकाः
सम्बोधनम्रतहिण्डक रतहिण्डकौ रतहिण्डकाः
द्वितीयारतहिण्डकम् रतहिण्डकौ रतहिण्डकान्
तृतीयारतहिण्डकेन रतहिण्डकाभ्याम् रतहिण्डकैः रतहिण्डकेभिः
चतुर्थीरतहिण्डकाय रतहिण्डकाभ्याम् रतहिण्डकेभ्यः
पञ्चमीरतहिण्डकात् रतहिण्डकाभ्याम् रतहिण्डकेभ्यः
षष्ठीरतहिण्डकस्य रतहिण्डकयोः रतहिण्डकानाम्
सप्तमीरतहिण्डके रतहिण्डकयोः रतहिण्डकेषु

समास रतहिण्डक

अव्यय ॰रतहिण्डकम् ॰रतहिण्डकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria