सुबन्तावली ?रसेन्द्रचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमारसेन्द्रचिन्तामणिः रसेन्द्रचिन्तामणी रसेन्द्रचिन्तामणयः
सम्बोधनम्रसेन्द्रचिन्तामणे रसेन्द्रचिन्तामणी रसेन्द्रचिन्तामणयः
द्वितीयारसेन्द्रचिन्तामणिम् रसेन्द्रचिन्तामणी रसेन्द्रचिन्तामणीन्
तृतीयारसेन्द्रचिन्तामणिना रसेन्द्रचिन्तामणिभ्याम् रसेन्द्रचिन्तामणिभिः
चतुर्थीरसेन्द्रचिन्तामणये रसेन्द्रचिन्तामणिभ्याम् रसेन्द्रचिन्तामणिभ्यः
पञ्चमीरसेन्द्रचिन्तामणेः रसेन्द्रचिन्तामणिभ्याम् रसेन्द्रचिन्तामणिभ्यः
षष्ठीरसेन्द्रचिन्तामणेः रसेन्द्रचिन्तामण्योः रसेन्द्रचिन्तामणीनाम्
सप्तमीरसेन्द्रचिन्तामणौ रसेन्द्रचिन्तामण्योः रसेन्द्रचिन्तामणिषु

समास रसेन्द्रचिन्तामणि

अव्यय ॰रसेन्द्रचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria