सुबन्तावली ?रसराजशङ्कर

Roma

पुमान्एकद्विबहु
प्रथमारसराजशङ्करः रसराजशङ्करौ रसराजशङ्कराः
सम्बोधनम्रसराजशङ्कर रसराजशङ्करौ रसराजशङ्कराः
द्वितीयारसराजशङ्करम् रसराजशङ्करौ रसराजशङ्करान्
तृतीयारसराजशङ्करेण रसराजशङ्कराभ्याम् रसराजशङ्करैः रसराजशङ्करेभिः
चतुर्थीरसराजशङ्कराय रसराजशङ्कराभ्याम् रसराजशङ्करेभ्यः
पञ्चमीरसराजशङ्करात् रसराजशङ्कराभ्याम् रसराजशङ्करेभ्यः
षष्ठीरसराजशङ्करस्य रसराजशङ्करयोः रसराजशङ्कराणाम्
सप्तमीरसराजशङ्करे रसराजशङ्करयोः रसराजशङ्करेषु

समास रसराजशङ्कर

अव्यय ॰रसराजशङ्करम् ॰रसराजशङ्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria