सुबन्तावली ?रसगन्धक

Roma

पुमान्एकद्विबहु
प्रथमारसगन्धकः रसगन्धकौ रसगन्धकाः
सम्बोधनम्रसगन्धक रसगन्धकौ रसगन्धकाः
द्वितीयारसगन्धकम् रसगन्धकौ रसगन्धकान्
तृतीयारसगन्धकेन रसगन्धकाभ्याम् रसगन्धकैः रसगन्धकेभिः
चतुर्थीरसगन्धकाय रसगन्धकाभ्याम् रसगन्धकेभ्यः
पञ्चमीरसगन्धकात् रसगन्धकाभ्याम् रसगन्धकेभ्यः
षष्ठीरसगन्धकस्य रसगन्धकयोः रसगन्धकानाम्
सप्तमीरसगन्धके रसगन्धकयोः रसगन्धकेषु

समास रसगन्धक

अव्यय ॰रसगन्धकम् ॰रसगन्धकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria