सुबन्तावली ?रसगन्ध

Roma

पुमान्एकद्विबहु
प्रथमारसगन्धः रसगन्धौ रसगन्धाः
सम्बोधनम्रसगन्ध रसगन्धौ रसगन्धाः
द्वितीयारसगन्धम् रसगन्धौ रसगन्धान्
तृतीयारसगन्धेन रसगन्धाभ्याम् रसगन्धैः रसगन्धेभिः
चतुर्थीरसगन्धाय रसगन्धाभ्याम् रसगन्धेभ्यः
पञ्चमीरसगन्धात् रसगन्धाभ्याम् रसगन्धेभ्यः
षष्ठीरसगन्धस्य रसगन्धयोः रसगन्धानाम्
सप्तमीरसगन्धे रसगन्धयोः रसगन्धेषु

समास रसगन्ध

अव्यय ॰रसगन्धम् ॰रसगन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria