Declension table of ?rarphiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerarphiṣyamāṇam rarphiṣyamāṇe rarphiṣyamāṇāni
Vocativerarphiṣyamāṇa rarphiṣyamāṇe rarphiṣyamāṇāni
Accusativerarphiṣyamāṇam rarphiṣyamāṇe rarphiṣyamāṇāni
Instrumentalrarphiṣyamāṇena rarphiṣyamāṇābhyām rarphiṣyamāṇaiḥ
Dativerarphiṣyamāṇāya rarphiṣyamāṇābhyām rarphiṣyamāṇebhyaḥ
Ablativerarphiṣyamāṇāt rarphiṣyamāṇābhyām rarphiṣyamāṇebhyaḥ
Genitiverarphiṣyamāṇasya rarphiṣyamāṇayoḥ rarphiṣyamāṇānām
Locativerarphiṣyamāṇe rarphiṣyamāṇayoḥ rarphiṣyamāṇeṣu

Compound rarphiṣyamāṇa -

Adverb -rarphiṣyamāṇam -rarphiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria