Declension table of ?raramphuṣī

Deva

FeminineSingularDualPlural
Nominativeraramphuṣī raramphuṣyau raramphuṣyaḥ
Vocativeraramphuṣi raramphuṣyau raramphuṣyaḥ
Accusativeraramphuṣīm raramphuṣyau raramphuṣīḥ
Instrumentalraramphuṣyā raramphuṣībhyām raramphuṣībhiḥ
Dativeraramphuṣyai raramphuṣībhyām raramphuṣībhyaḥ
Ablativeraramphuṣyāḥ raramphuṣībhyām raramphuṣībhyaḥ
Genitiveraramphuṣyāḥ raramphuṣyoḥ raramphuṣīṇām
Locativeraramphuṣyām raramphuṣyoḥ raramphuṣīṣu

Compound raramphuṣi - raramphuṣī -

Adverb -raramphuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria