Declension table of ?raramphāṇa

Deva

NeuterSingularDualPlural
Nominativeraramphāṇam raramphāṇe raramphāṇāni
Vocativeraramphāṇa raramphāṇe raramphāṇāni
Accusativeraramphāṇam raramphāṇe raramphāṇāni
Instrumentalraramphāṇena raramphāṇābhyām raramphāṇaiḥ
Dativeraramphāṇāya raramphāṇābhyām raramphāṇebhyaḥ
Ablativeraramphāṇāt raramphāṇābhyām raramphāṇebhyaḥ
Genitiveraramphāṇasya raramphāṇayoḥ raramphāṇānām
Locativeraramphāṇe raramphāṇayoḥ raramphāṇeṣu

Compound raramphāṇa -

Adverb -raramphāṇam -raramphāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria