Declension table of ?ramphyamāṇa

Deva

NeuterSingularDualPlural
Nominativeramphyamāṇam ramphyamāṇe ramphyamāṇāni
Vocativeramphyamāṇa ramphyamāṇe ramphyamāṇāni
Accusativeramphyamāṇam ramphyamāṇe ramphyamāṇāni
Instrumentalramphyamāṇena ramphyamāṇābhyām ramphyamāṇaiḥ
Dativeramphyamāṇāya ramphyamāṇābhyām ramphyamāṇebhyaḥ
Ablativeramphyamāṇāt ramphyamāṇābhyām ramphyamāṇebhyaḥ
Genitiveramphyamāṇasya ramphyamāṇayoḥ ramphyamāṇānām
Locativeramphyamāṇe ramphyamāṇayoḥ ramphyamāṇeṣu

Compound ramphyamāṇa -

Adverb -ramphyamāṇam -ramphyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria