Declension table of ?ramphyamāṇa

Deva

MasculineSingularDualPlural
Nominativeramphyamāṇaḥ ramphyamāṇau ramphyamāṇāḥ
Vocativeramphyamāṇa ramphyamāṇau ramphyamāṇāḥ
Accusativeramphyamāṇam ramphyamāṇau ramphyamāṇān
Instrumentalramphyamāṇena ramphyamāṇābhyām ramphyamāṇaiḥ ramphyamāṇebhiḥ
Dativeramphyamāṇāya ramphyamāṇābhyām ramphyamāṇebhyaḥ
Ablativeramphyamāṇāt ramphyamāṇābhyām ramphyamāṇebhyaḥ
Genitiveramphyamāṇasya ramphyamāṇayoḥ ramphyamāṇānām
Locativeramphyamāṇe ramphyamāṇayoḥ ramphyamāṇeṣu

Compound ramphyamāṇa -

Adverb -ramphyamāṇam -ramphyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria