Declension table of ?ramphitavyā

Deva

FeminineSingularDualPlural
Nominativeramphitavyā ramphitavye ramphitavyāḥ
Vocativeramphitavye ramphitavye ramphitavyāḥ
Accusativeramphitavyām ramphitavye ramphitavyāḥ
Instrumentalramphitavyayā ramphitavyābhyām ramphitavyābhiḥ
Dativeramphitavyāyai ramphitavyābhyām ramphitavyābhyaḥ
Ablativeramphitavyāyāḥ ramphitavyābhyām ramphitavyābhyaḥ
Genitiveramphitavyāyāḥ ramphitavyayoḥ ramphitavyānām
Locativeramphitavyāyām ramphitavyayoḥ ramphitavyāsu

Adverb -ramphitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria