Declension table of ?ramphitavya

Deva

NeuterSingularDualPlural
Nominativeramphitavyam ramphitavye ramphitavyāni
Vocativeramphitavya ramphitavye ramphitavyāni
Accusativeramphitavyam ramphitavye ramphitavyāni
Instrumentalramphitavyena ramphitavyābhyām ramphitavyaiḥ
Dativeramphitavyāya ramphitavyābhyām ramphitavyebhyaḥ
Ablativeramphitavyāt ramphitavyābhyām ramphitavyebhyaḥ
Genitiveramphitavyasya ramphitavyayoḥ ramphitavyānām
Locativeramphitavye ramphitavyayoḥ ramphitavyeṣu

Compound ramphitavya -

Adverb -ramphitavyam -ramphitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria