Declension table of ?ramphitavya

Deva

MasculineSingularDualPlural
Nominativeramphitavyaḥ ramphitavyau ramphitavyāḥ
Vocativeramphitavya ramphitavyau ramphitavyāḥ
Accusativeramphitavyam ramphitavyau ramphitavyān
Instrumentalramphitavyena ramphitavyābhyām ramphitavyaiḥ ramphitavyebhiḥ
Dativeramphitavyāya ramphitavyābhyām ramphitavyebhyaḥ
Ablativeramphitavyāt ramphitavyābhyām ramphitavyebhyaḥ
Genitiveramphitavyasya ramphitavyayoḥ ramphitavyānām
Locativeramphitavye ramphitavyayoḥ ramphitavyeṣu

Compound ramphitavya -

Adverb -ramphitavyam -ramphitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria