Declension table of ?ramphitavatī

Deva

FeminineSingularDualPlural
Nominativeramphitavatī ramphitavatyau ramphitavatyaḥ
Vocativeramphitavati ramphitavatyau ramphitavatyaḥ
Accusativeramphitavatīm ramphitavatyau ramphitavatīḥ
Instrumentalramphitavatyā ramphitavatībhyām ramphitavatībhiḥ
Dativeramphitavatyai ramphitavatībhyām ramphitavatībhyaḥ
Ablativeramphitavatyāḥ ramphitavatībhyām ramphitavatībhyaḥ
Genitiveramphitavatyāḥ ramphitavatyoḥ ramphitavatīnām
Locativeramphitavatyām ramphitavatyoḥ ramphitavatīṣu

Compound ramphitavati - ramphitavatī -

Adverb -ramphitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria