Declension table of ?ramphitavat

Deva

NeuterSingularDualPlural
Nominativeramphitavat ramphitavantī ramphitavatī ramphitavanti
Vocativeramphitavat ramphitavantī ramphitavatī ramphitavanti
Accusativeramphitavat ramphitavantī ramphitavatī ramphitavanti
Instrumentalramphitavatā ramphitavadbhyām ramphitavadbhiḥ
Dativeramphitavate ramphitavadbhyām ramphitavadbhyaḥ
Ablativeramphitavataḥ ramphitavadbhyām ramphitavadbhyaḥ
Genitiveramphitavataḥ ramphitavatoḥ ramphitavatām
Locativeramphitavati ramphitavatoḥ ramphitavatsu

Adverb -ramphitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria