Declension table of ?ramphita

Deva

NeuterSingularDualPlural
Nominativeramphitam ramphite ramphitāni
Vocativeramphita ramphite ramphitāni
Accusativeramphitam ramphite ramphitāni
Instrumentalramphitena ramphitābhyām ramphitaiḥ
Dativeramphitāya ramphitābhyām ramphitebhyaḥ
Ablativeramphitāt ramphitābhyām ramphitebhyaḥ
Genitiveramphitasya ramphitayoḥ ramphitānām
Locativeramphite ramphitayoḥ ramphiteṣu

Compound ramphita -

Adverb -ramphitam -ramphitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria