Declension table of ?ramphita

Deva

MasculineSingularDualPlural
Nominativeramphitaḥ ramphitau ramphitāḥ
Vocativeramphita ramphitau ramphitāḥ
Accusativeramphitam ramphitau ramphitān
Instrumentalramphitena ramphitābhyām ramphitaiḥ ramphitebhiḥ
Dativeramphitāya ramphitābhyām ramphitebhyaḥ
Ablativeramphitāt ramphitābhyām ramphitebhyaḥ
Genitiveramphitasya ramphitayoḥ ramphitānām
Locativeramphite ramphitayoḥ ramphiteṣu

Compound ramphita -

Adverb -ramphitam -ramphitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria