Declension table of ?ramphiṣyat

Deva

NeuterSingularDualPlural
Nominativeramphiṣyat ramphiṣyantī ramphiṣyatī ramphiṣyanti
Vocativeramphiṣyat ramphiṣyantī ramphiṣyatī ramphiṣyanti
Accusativeramphiṣyat ramphiṣyantī ramphiṣyatī ramphiṣyanti
Instrumentalramphiṣyatā ramphiṣyadbhyām ramphiṣyadbhiḥ
Dativeramphiṣyate ramphiṣyadbhyām ramphiṣyadbhyaḥ
Ablativeramphiṣyataḥ ramphiṣyadbhyām ramphiṣyadbhyaḥ
Genitiveramphiṣyataḥ ramphiṣyatoḥ ramphiṣyatām
Locativeramphiṣyati ramphiṣyatoḥ ramphiṣyatsu

Adverb -ramphiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria