Declension table of ?ramphiṣyat

Deva

MasculineSingularDualPlural
Nominativeramphiṣyan ramphiṣyantau ramphiṣyantaḥ
Vocativeramphiṣyan ramphiṣyantau ramphiṣyantaḥ
Accusativeramphiṣyantam ramphiṣyantau ramphiṣyataḥ
Instrumentalramphiṣyatā ramphiṣyadbhyām ramphiṣyadbhiḥ
Dativeramphiṣyate ramphiṣyadbhyām ramphiṣyadbhyaḥ
Ablativeramphiṣyataḥ ramphiṣyadbhyām ramphiṣyadbhyaḥ
Genitiveramphiṣyataḥ ramphiṣyatoḥ ramphiṣyatām
Locativeramphiṣyati ramphiṣyatoḥ ramphiṣyatsu

Compound ramphiṣyat -

Adverb -ramphiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria