Declension table of ?ramphiṣyantī

Deva

FeminineSingularDualPlural
Nominativeramphiṣyantī ramphiṣyantyau ramphiṣyantyaḥ
Vocativeramphiṣyanti ramphiṣyantyau ramphiṣyantyaḥ
Accusativeramphiṣyantīm ramphiṣyantyau ramphiṣyantīḥ
Instrumentalramphiṣyantyā ramphiṣyantībhyām ramphiṣyantībhiḥ
Dativeramphiṣyantyai ramphiṣyantībhyām ramphiṣyantībhyaḥ
Ablativeramphiṣyantyāḥ ramphiṣyantībhyām ramphiṣyantībhyaḥ
Genitiveramphiṣyantyāḥ ramphiṣyantyoḥ ramphiṣyantīnām
Locativeramphiṣyantyām ramphiṣyantyoḥ ramphiṣyantīṣu

Compound ramphiṣyanti - ramphiṣyantī -

Adverb -ramphiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria