Declension table of ?ramphiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeramphiṣyamāṇā ramphiṣyamāṇe ramphiṣyamāṇāḥ
Vocativeramphiṣyamāṇe ramphiṣyamāṇe ramphiṣyamāṇāḥ
Accusativeramphiṣyamāṇām ramphiṣyamāṇe ramphiṣyamāṇāḥ
Instrumentalramphiṣyamāṇayā ramphiṣyamāṇābhyām ramphiṣyamāṇābhiḥ
Dativeramphiṣyamāṇāyai ramphiṣyamāṇābhyām ramphiṣyamāṇābhyaḥ
Ablativeramphiṣyamāṇāyāḥ ramphiṣyamāṇābhyām ramphiṣyamāṇābhyaḥ
Genitiveramphiṣyamāṇāyāḥ ramphiṣyamāṇayoḥ ramphiṣyamāṇānām
Locativeramphiṣyamāṇāyām ramphiṣyamāṇayoḥ ramphiṣyamāṇāsu

Adverb -ramphiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria