Declension table of ?ramphiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeramphiṣyamāṇam ramphiṣyamāṇe ramphiṣyamāṇāni
Vocativeramphiṣyamāṇa ramphiṣyamāṇe ramphiṣyamāṇāni
Accusativeramphiṣyamāṇam ramphiṣyamāṇe ramphiṣyamāṇāni
Instrumentalramphiṣyamāṇena ramphiṣyamāṇābhyām ramphiṣyamāṇaiḥ
Dativeramphiṣyamāṇāya ramphiṣyamāṇābhyām ramphiṣyamāṇebhyaḥ
Ablativeramphiṣyamāṇāt ramphiṣyamāṇābhyām ramphiṣyamāṇebhyaḥ
Genitiveramphiṣyamāṇasya ramphiṣyamāṇayoḥ ramphiṣyamāṇānām
Locativeramphiṣyamāṇe ramphiṣyamāṇayoḥ ramphiṣyamāṇeṣu

Compound ramphiṣyamāṇa -

Adverb -ramphiṣyamāṇam -ramphiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria