Declension table of ?ramphantī

Deva

FeminineSingularDualPlural
Nominativeramphantī ramphantyau ramphantyaḥ
Vocativeramphanti ramphantyau ramphantyaḥ
Accusativeramphantīm ramphantyau ramphantīḥ
Instrumentalramphantyā ramphantībhyām ramphantībhiḥ
Dativeramphantyai ramphantībhyām ramphantībhyaḥ
Ablativeramphantyāḥ ramphantībhyām ramphantībhyaḥ
Genitiveramphantyāḥ ramphantyoḥ ramphantīnām
Locativeramphantyām ramphantyoḥ ramphantīṣu

Compound ramphanti - ramphantī -

Adverb -ramphanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria