Declension table of ?ramphamāṇa

Deva

NeuterSingularDualPlural
Nominativeramphamāṇam ramphamāṇe ramphamāṇāni
Vocativeramphamāṇa ramphamāṇe ramphamāṇāni
Accusativeramphamāṇam ramphamāṇe ramphamāṇāni
Instrumentalramphamāṇena ramphamāṇābhyām ramphamāṇaiḥ
Dativeramphamāṇāya ramphamāṇābhyām ramphamāṇebhyaḥ
Ablativeramphamāṇāt ramphamāṇābhyām ramphamāṇebhyaḥ
Genitiveramphamāṇasya ramphamāṇayoḥ ramphamāṇānām
Locativeramphamāṇe ramphamāṇayoḥ ramphamāṇeṣu

Compound ramphamāṇa -

Adverb -ramphamāṇam -ramphamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria