Declension table of ?ramphamāṇa

Deva

MasculineSingularDualPlural
Nominativeramphamāṇaḥ ramphamāṇau ramphamāṇāḥ
Vocativeramphamāṇa ramphamāṇau ramphamāṇāḥ
Accusativeramphamāṇam ramphamāṇau ramphamāṇān
Instrumentalramphamāṇena ramphamāṇābhyām ramphamāṇaiḥ ramphamāṇebhiḥ
Dativeramphamāṇāya ramphamāṇābhyām ramphamāṇebhyaḥ
Ablativeramphamāṇāt ramphamāṇābhyām ramphamāṇebhyaḥ
Genitiveramphamāṇasya ramphamāṇayoḥ ramphamāṇānām
Locativeramphamāṇe ramphamāṇayoḥ ramphamāṇeṣu

Compound ramphamāṇa -

Adverb -ramphamāṇam -ramphamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria