Declension table of ?ramphaṇīya

Deva

MasculineSingularDualPlural
Nominativeramphaṇīyaḥ ramphaṇīyau ramphaṇīyāḥ
Vocativeramphaṇīya ramphaṇīyau ramphaṇīyāḥ
Accusativeramphaṇīyam ramphaṇīyau ramphaṇīyān
Instrumentalramphaṇīyena ramphaṇīyābhyām ramphaṇīyaiḥ ramphaṇīyebhiḥ
Dativeramphaṇīyāya ramphaṇīyābhyām ramphaṇīyebhyaḥ
Ablativeramphaṇīyāt ramphaṇīyābhyām ramphaṇīyebhyaḥ
Genitiveramphaṇīyasya ramphaṇīyayoḥ ramphaṇīyānām
Locativeramphaṇīye ramphaṇīyayoḥ ramphaṇīyeṣu

Compound ramphaṇīya -

Adverb -ramphaṇīyam -ramphaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria