Declension table of ?rambhitavyā

Deva

FeminineSingularDualPlural
Nominativerambhitavyā rambhitavye rambhitavyāḥ
Vocativerambhitavye rambhitavye rambhitavyāḥ
Accusativerambhitavyām rambhitavye rambhitavyāḥ
Instrumentalrambhitavyayā rambhitavyābhyām rambhitavyābhiḥ
Dativerambhitavyāyai rambhitavyābhyām rambhitavyābhyaḥ
Ablativerambhitavyāyāḥ rambhitavyābhyām rambhitavyābhyaḥ
Genitiverambhitavyāyāḥ rambhitavyayoḥ rambhitavyānām
Locativerambhitavyāyām rambhitavyayoḥ rambhitavyāsu

Adverb -rambhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria