सुबन्तावली ?रात्रिविश्लेषगामिन्

Roma

पुमान्एकद्विबहु
प्रथमारात्रिविश्लेषगामी रात्रिविश्लेषगामिणौ रात्रिविश्लेषगामिणः
सम्बोधनम्रात्रिविश्लेषगामिन् रात्रिविश्लेषगामिणौ रात्रिविश्लेषगामिणः
द्वितीयारात्रिविश्लेषगामिणम् रात्रिविश्लेषगामिणौ रात्रिविश्लेषगामिणः
तृतीयारात्रिविश्लेषगामिणा रात्रिविश्लेषगामिभ्याम् रात्रिविश्लेषगामिभिः
चतुर्थीरात्रिविश्लेषगामिणे रात्रिविश्लेषगामिभ्याम् रात्रिविश्लेषगामिभ्यः
पञ्चमीरात्रिविश्लेषगामिणः रात्रिविश्लेषगामिभ्याम् रात्रिविश्लेषगामिभ्यः
षष्ठीरात्रिविश्लेषगामिणः रात्रिविश्लेषगामिणोः रात्रिविश्लेषगामिणाम्
सप्तमीरात्रिविश्लेषगामिणि रात्रिविश्लेषगामिणोः रात्रिविश्लेषगामिषु

समास रात्रिविश्लेषगामि

अव्यय ॰रात्रिविश्लेषगामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria