सुबन्तावली ?रात्रिविहारिन्

Roma

पुमान्एकद्विबहु
प्रथमारात्रिविहारी रात्रिविहारिणौ रात्रिविहारिणः
सम्बोधनम्रात्रिविहारिन् रात्रिविहारिणौ रात्रिविहारिणः
द्वितीयारात्रिविहारिणम् रात्रिविहारिणौ रात्रिविहारिणः
तृतीयारात्रिविहारिणा रात्रिविहारिभ्याम् रात्रिविहारिभिः
चतुर्थीरात्रिविहारिणे रात्रिविहारिभ्याम् रात्रिविहारिभ्यः
पञ्चमीरात्रिविहारिणः रात्रिविहारिभ्याम् रात्रिविहारिभ्यः
षष्ठीरात्रिविहारिणः रात्रिविहारिणोः रात्रिविहारिणाम्
सप्तमीरात्रिविहारिणि रात्रिविहारिणोः रात्रिविहारिषु

समास रात्रिविहारि

अव्यय ॰रात्रिविहारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria