Declension table of ?rāstavat

Deva

NeuterSingularDualPlural
Nominativerāstavat rāstavantī rāstavatī rāstavanti
Vocativerāstavat rāstavantī rāstavatī rāstavanti
Accusativerāstavat rāstavantī rāstavatī rāstavanti
Instrumentalrāstavatā rāstavadbhyām rāstavadbhiḥ
Dativerāstavate rāstavadbhyām rāstavadbhyaḥ
Ablativerāstavataḥ rāstavadbhyām rāstavadbhyaḥ
Genitiverāstavataḥ rāstavatoḥ rāstavatām
Locativerāstavati rāstavatoḥ rāstavatsu

Adverb -rāstavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria