Declension table of ?rāsitavya

Deva

MasculineSingularDualPlural
Nominativerāsitavyaḥ rāsitavyau rāsitavyāḥ
Vocativerāsitavya rāsitavyau rāsitavyāḥ
Accusativerāsitavyam rāsitavyau rāsitavyān
Instrumentalrāsitavyena rāsitavyābhyām rāsitavyaiḥ rāsitavyebhiḥ
Dativerāsitavyāya rāsitavyābhyām rāsitavyebhyaḥ
Ablativerāsitavyāt rāsitavyābhyām rāsitavyebhyaḥ
Genitiverāsitavyasya rāsitavyayoḥ rāsitavyānām
Locativerāsitavye rāsitavyayoḥ rāsitavyeṣu

Compound rāsitavya -

Adverb -rāsitavyam -rāsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria