सुबन्तावली ?रामकृष्णसंवाद

Roma

पुमान्एकद्विबहु
प्रथमारामकृष्णसंवादः रामकृष्णसंवादौ रामकृष्णसंवादाः
सम्बोधनम्रामकृष्णसंवाद रामकृष्णसंवादौ रामकृष्णसंवादाः
द्वितीयारामकृष्णसंवादम् रामकृष्णसंवादौ रामकृष्णसंवादान्
तृतीयारामकृष्णसंवादेन रामकृष्णसंवादाभ्याम् रामकृष्णसंवादैः रामकृष्णसंवादेभिः
चतुर्थीरामकृष्णसंवादाय रामकृष्णसंवादाभ्याम् रामकृष्णसंवादेभ्यः
पञ्चमीरामकृष्णसंवादात् रामकृष्णसंवादाभ्याम् रामकृष्णसंवादेभ्यः
षष्ठीरामकृष्णसंवादस्य रामकृष्णसंवादयोः रामकृष्णसंवादानाम्
सप्तमीरामकृष्णसंवादे रामकृष्णसंवादयोः रामकृष्णसंवादेषु

समास रामकृष्णसंवाद

अव्यय ॰रामकृष्णसंवादम् ॰रामकृष्णसंवादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria