सुबन्तावली ?रामायणसङ्क्षेप

Roma

पुमान्एकद्विबहु
प्रथमारामायणसङ्क्षेपः रामायणसङ्क्षेपौ रामायणसङ्क्षेपाः
सम्बोधनम्रामायणसङ्क्षेप रामायणसङ्क्षेपौ रामायणसङ्क्षेपाः
द्वितीयारामायणसङ्क्षेपम् रामायणसङ्क्षेपौ रामायणसङ्क्षेपान्
तृतीयारामायणसङ्क्षेपेण रामायणसङ्क्षेपाभ्याम् रामायणसङ्क्षेपैः रामायणसङ्क्षेपेभिः
चतुर्थीरामायणसङ्क्षेपाय रामायणसङ्क्षेपाभ्याम् रामायणसङ्क्षेपेभ्यः
पञ्चमीरामायणसङ्क्षेपात् रामायणसङ्क्षेपाभ्याम् रामायणसङ्क्षेपेभ्यः
षष्ठीरामायणसङ्क्षेपस्य रामायणसङ्क्षेपयोः रामायणसङ्क्षेपाणाम्
सप्तमीरामायणसङ्क्षेपे रामायणसङ्क्षेपयोः रामायणसङ्क्षेपेषु

समास रामायणसङ्क्षेप

अव्यय ॰रामायणसङ्क्षेपम् ॰रामायणसङ्क्षेपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria