सुबन्तावली ?रामायणनिर्वचन

Roma

नपुंसकम्एकद्विबहु
प्रथमारामायणनिर्वचनम् रामायणनिर्वचने रामायणनिर्वचनानि
सम्बोधनम्रामायणनिर्वचन रामायणनिर्वचने रामायणनिर्वचनानि
द्वितीयारामायणनिर्वचनम् रामायणनिर्वचने रामायणनिर्वचनानि
तृतीयारामायणनिर्वचनेन रामायणनिर्वचनाभ्याम् रामायणनिर्वचनैः
चतुर्थीरामायणनिर्वचनाय रामायणनिर्वचनाभ्याम् रामायणनिर्वचनेभ्यः
पञ्चमीरामायणनिर्वचनात् रामायणनिर्वचनाभ्याम् रामायणनिर्वचनेभ्यः
षष्ठीरामायणनिर्वचनस्य रामायणनिर्वचनयोः रामायणनिर्वचनानाम्
सप्तमीरामायणनिर्वचने रामायणनिर्वचनयोः रामायणनिर्वचनेषु

समास रामायणनिर्वचन

अव्यय ॰रामायणनिर्वचनम् ॰रामायणनिर्वचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria