सुबन्तावली ?रामानुजमतखण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमारामानुजमतखण्डनम् रामानुजमतखण्डने रामानुजमतखण्डनानि
सम्बोधनम्रामानुजमतखण्डन रामानुजमतखण्डने रामानुजमतखण्डनानि
द्वितीयारामानुजमतखण्डनम् रामानुजमतखण्डने रामानुजमतखण्डनानि
तृतीयारामानुजमतखण्डनेन रामानुजमतखण्डनाभ्याम् रामानुजमतखण्डनैः
चतुर्थीरामानुजमतखण्डनाय रामानुजमतखण्डनाभ्याम् रामानुजमतखण्डनेभ्यः
पञ्चमीरामानुजमतखण्डनात् रामानुजमतखण्डनाभ्याम् रामानुजमतखण्डनेभ्यः
षष्ठीरामानुजमतखण्डनस्य रामानुजमतखण्डनयोः रामानुजमतखण्डनानाम्
सप्तमीरामानुजमतखण्डने रामानुजमतखण्डनयोः रामानुजमतखण्डनेषु

समास रामानुजमतखण्डन

अव्यय ॰रामानुजमतखण्डनम् ॰रामानुजमतखण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria