सुबन्तावली ?राज्याभिषिक्त

Roma

पुमान्एकद्विबहु
प्रथमाराज्याभिषिक्तः राज्याभिषिक्तौ राज्याभिषिक्ताः
सम्बोधनम्राज्याभिषिक्त राज्याभिषिक्तौ राज्याभिषिक्ताः
द्वितीयाराज्याभिषिक्तम् राज्याभिषिक्तौ राज्याभिषिक्तान्
तृतीयाराज्याभिषिक्तेन राज्याभिषिक्ताभ्याम् राज्याभिषिक्तैः राज्याभिषिक्तेभिः
चतुर्थीराज्याभिषिक्ताय राज्याभिषिक्ताभ्याम् राज्याभिषिक्तेभ्यः
पञ्चमीराज्याभिषिक्तात् राज्याभिषिक्ताभ्याम् राज्याभिषिक्तेभ्यः
षष्ठीराज्याभिषिक्तस्य राज्याभिषिक्तयोः राज्याभिषिक्तानाम्
सप्तमीराज्याभिषिक्ते राज्याभिषिक्तयोः राज्याभिषिक्तेषु

समास राज्याभिषिक्त

अव्यय ॰राज्याभिषिक्तम् ॰राज्याभिषिक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria